________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४५], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराङ्गवृत्तिः (शी०)
तस्क०२ चूलिका १ पिण्डैष०१ | उद्देशः८
SCREAKS
CE195
[४५]
॥३४८॥
दीप
सुगम, 'सालुकम्' इति कन्दको जलजः, 'बिरालिय' इति कन्द एव स्थलजः, 'सासवणालिन्ति सर्वपकन्दल्य इति किञ्च-पिप्पलीमरिचे-प्रतीते 'शृङ्गाबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥
सुगम, नवरं पलम्बजातमिति फलसामान्य झिग्झिरी-बल्ली पलाशः सुरभिः-शतमुरिति ॥ गतार्थ, नवरम् 'आसोडे'त्ति अश्वत्थः 'पिलुंखुत्ति पिप्परी णिपूरो-नन्दीवृक्षः ॥ पुनरपि फलविशेषमधिकृत्याहसुगम, नवरं 'सरडुरं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्यादिभिरिति ॥ स्पष्ट, नवरं 'मधु'न्ति चूर्णः 'दुरुकं ति ईषत्विष्ट 'साणुवीयन्ति अविध्वस्तयोनिचीजमिति ॥
से भिक्खू वा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुं वा मर्ज वा सप्पि वा खोलं वा पुराणगं वा इत्थ पाणा अणुप्पसूबाई जायाई संधुलाई अन्वुफलाई अपरिणया इत्थ पाणा अविद्धस्था नो पडिगाहिजा । (सू०४६ )।
स भिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा-'आमडागं वेति 'आमपत्रम्' अरणिकतन्दुलीयकादि तञ्चार्द्धपक्कमपक्कं वा, 8 पूतिपिनाग'न्ति कुथितखलं मधुमद्ये-प्रतीते 'सपि' घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न माह्याणि, यत एC|तेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्कान्ता अपरिणता:-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकाथिकान्येवतानि किश्चिद्भेदाद्वा भेदः॥
से भिक्खू वा० से जं० उच्छुमेरगं या अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू वा० से जं० उप्पलं वा उप्पलनालं वा भिसंवा भिसमुणाल वा पुक्खळ वा पुक्खलविभंग वा अन्नयर चा तहपगारं०। (सू०४७)
अनुक्रम [३७९]
॥३४८॥
JMEmirational
~411~