________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[४४]]
दीप
से मिक्खू वा०२ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि या सुरभिगंधाणि वा आपाय २ से तत्थ आसायपडियाप मुन्छिए गिद्धे गढिए अज्झोववन्ने अहो गंधो २ नो गंधमाघाइजा (सू०४४)
'आगंतारेसु वत्ति पत्तनाबहिर्गृहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पपर्यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो| &ागृद्धो अथितोऽध्युपपन्नः सन्नहो! गन्धः अहो! गन्ध इत्येवमादरवान् न गन्धं जिप्रेदिति ॥ पुनरप्याहारमधिकृत्याह
से भिक्खू वा २ से जं० सालुयं वा बिरालियं वा सासवनालियं वा अन्नवरं वा तहप्पगारं आमगं असत्थपरिणयं अ. फामु० । से भिक्खू वा० से जं पुण• पिपलि वा पिप्पलचण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेर वा सिंगवेरचण्णं वा अन्नयर वा तहपगारं वा आमर्ग वा असत्थ प० । से भिक्खू वा० से अंपुण पलंबजायं जाणिज्जा, तंजहाअंबपलंब वा अंबाडगपलं या तालप० झिझिरिप० सुरहि० सल्लरप० अन्नयर तहपगार पलंबजाय आमर्ग असस्थप० । से भिक्खू ५ से जं पुण पवालजावं जाणिजा, तंजहा-आसोपवालं वा निग्गोहप० पिलखुप० निपूरप० सल्लदप० अन्नवरं वा सहप्पगार पवालजायं आमर्ग असस्थपरिणयं० । से भि० से जं पुण सरॉयजायं जाणिज्जा, तंजहा-सरयं वा कविट्ठसर० दाडिमसर० विलस० अन्नयरं वा तहपगार सरदुयजायं आमं असत्य परिणयं० । से निक्लू वा० से जं पु० तंजहा-वरमंथु वा नग्गोहम० पिलुसुमं० आसोत्थमं० अन्नयरं वा तहष्पगारं वा मधुजायं आमयं दुरुकं साणुवीयं अफासुर्य० ।। (सू०४५)॥
अनुक्रम [३७८]
~410~