________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४३], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
[४३]
दीप
श्रीआचा- च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् , ते चामी उद्गमदोषाः- श्रुतस्क०२ राङ्गवृत्तिः
P"आहाकम्मु १ हेसिअ २ पूतीकम्मे ३ अ मीसजाए अ४ । ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिच्चे ९ चूलिका १ (शी०) ॥१॥ परियट्टिए १० अभिहडे ११ उभिने १२ मालोहडे १३ इअ । अच्छेजे १४ अणिसढे १५ अझोअरए १६ अ31
पिण्डैष०१ सोलसमे ॥२॥" साध्वर्थ यत्सचित्तमचित्तीक्रियते अचित्तं वा यसच्यते तदाधाकर्म १। तथाऽऽरमार्थ यत्पूर्वसिद्धमेव ॥३४७॥
उद्देशः८ लडकचूर्णकादि साधुमुद्दिश्य पुनरपि [संत] गुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य
मिति २। यदाधाकर्माद्यवयवसम्मिनं तत्पूतीकर्म । संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको मिश्रम् ४ । साध्वर्थ दिक्षीरादिस्थापनं स्थापना भण्यते ५ । प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभूतिका ६ । साधूनुद्दिश्य गवाक्षादिप्रका
शकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापन प्रादुष्करणम् ७ । द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थ यदन्यस्मादुच्छिन्नकं गृह्यते तत्सामिचंति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तितम् १०। यद्गुहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुभिन्नम् १२ । मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तकाघेकस्य ददतोऽनिसृष्टम् १५ । स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरका १६ ॥ तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयादिति । पुनरपि भक्तपानविशेषमधिकृत्याह
-
अनुक्रम [३७७]]
-
-
~409~