SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४३], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - - प्रत सूत्रांक [४३]] - X--- उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगं वा ११ कविठ्ठपाण० १२ माउलिंगपा० १३ मुदियापा० १४ दालिमपा०१५ खजूरपा० १६ नालियेरपा० १७ फरीरपा० १८ कोलपा० १९ आमलपा० २० चिंचापा० २२ अन्नयरं वा तहप्पगारं पाणगजातं सअद्वियं सकणुयं सबीयगं अस्संजए भिक्खुपतियाए छरषेण वा दूसेण वा बालगेण वा आविलियाण परिवीलियाण परिसावियाण आहृदु दलइजा तहप्पगारं पाणगजायं अफा० लामे संते नो पडिगाहिज्जा ।। (सू०४३) ।। स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् , तद्यथा-'अंगपाणगं वे'त्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचिसानकानि तत्क्षणमेव संमर्य कियन्ते अपराणि त्वाम्बाम्बाडकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि सास्थिक' सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्तते, तथा बीजेन सह यद्वर्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामधी पुनवेशत्वग्निष्पादितच्छब्बकेन वा, तथा दूस-वस्त्रं तेन वा, तथा 'वालगेण ति गवादिवालधिवालनिष्पन्नचालनकेन सुधरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थ सकृदापीब्य पुनः पुनः परिपीड्य, तथा परिस्राव्य निगोल्याहृत्य दीप अनुक्रम [३७७]] - 4- % प्रथम चलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", अष्टम-उद्देशक: आरब्धः ~408~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy