________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [४१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी०)
सूत्राक
[४१]
॥३४६॥
दीप अनुक्रम [३७५]
जानीयात् , तद्यथा-'तिलोदक' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् ४, एवं तुपैया ५-६, तथा 'आचाम्लम् श्रुतस्कं०२ अवश्यानं ७, 'सौवीरम्' आरनालं ८ 'शुद्धविकट' प्रासुकमुदकम् ९, अन्यद्धा तथाप्रकारे द्राक्षापानकादि 'पानकजातं' चूलिका १ पानीयसामान्य पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक! इति वा भगिनि! इति बेत्यामन्यैवं ||पिण्डैप०१ ब्रूयाद्-यथा दास्यसि मे किश्चित्यानकजातं, स परस्तं भिक्षुमेवं वदन्तमेवं श्रूयाद्-यथा आयुष्मन्! श्रमण! त्वमेवेदं उद्देशा पानकजातं स्वकीयेन पतहेण टोप्परिकया कटाहकेन वोत्सिच्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः|| स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च
से भिक्खू वा० से जं पुण पाणगं जाणिजा-अणंतरहियाए पुढवीए जाव संताणए उद्घहुँ २ निक्खित्ते सिया, असंजए मिक्खुपडियाए उदडलेण वा ससिणिद्वेण वा सकसाएण वा मतेण वा सीओदगेण वा संभोइत्ता आहट्ट दलाइजा, तहप्पगारं पाणगजायं अफासुर्य० एवं खलु सामग्गिय० ॥ (सू०४२) ॥ पिण्डैषणायां सप्तमः २-१-१-७ । स भिक्षुर्यदि पुनरेवं जानीयात् तत्यानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो |भाजनादुमृत्योद्धृत्य 'निक्षिप्त व्यवस्थापितं स्यात्, यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुपतिज्ञया' भिक्षुमुद्दिश्य 'उदकाट्टैण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकार पानकजातममासुकमनेषणीयमिति मत्वा न परिगृही
॥३४६॥ यात्, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामय' समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥२-१-१-७॥
~407~