________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [४१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[४१]
दीप
से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-उस्सेइमं बा १ संसेइमं वा २ चाउलोदगं वा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अणविलं अन्बुकंतं अपरिणयं अविद्वत्थं अफासुयं जाव नो पडिगाहिज्जा । अह पुण एवं जाणिवा चिराधोयं अंबिलं वुक्तं परिणयं विद्धत्थं फासुयं पडिगाहिज्जा । से भिक्खू वा० से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा ४ तुसोदगं वा ५ जवोदर्ग वा ६ आयामं वा ७ सोवीरं वा ८ सुद्धवियर्ड वा ९ अन्नयरं या तहप्पगारं वा पाणगजायं पुब्बामेव आलोइजा-आउसोति वा भइणित्ति वा! दाहिसि मे इत्तो अन्नयर पाणगजायं', से सेवं वर्वतस्स परो वइजा-आउसंतो समणा ! तुमं वेयं पाणगजायं पडिगहेण वा उरिसचिया णं उयत्तिया णं
गिण्हाहि, तहष्पगार पाणगजाय सर्व वा गिहिजा परो वा से दिज्जा, फासुर्य लाभे संते पडिगाहिजा ।। (सू०४१) स भिक्षुहपतिकुलं पानकार्थे प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं वेति पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं वेति तिलधावनोदकं, यदिवाऽरणिकादिसंस्विन्नधावनोदकं २, तत्र प्रथमद्वितीयोदके प्रासुके एव, तृतीयचतुर्थे | तु मिश्रे, कालान्तरेण परिणते भवतः, 'चाउलोदय'ति तन्दुलधावनोदकम् ३, अत्र च त्रयोऽनादेशाः, तद्यथा-बुद्द-16 विगमो वा १ भाजनलग्नविन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशस्त्वयम्-उदकस्वच्छीभावः, तदेवमायुदकम् 'अनाम्लं' स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति ॥ एतद्विपरीतं तु ग्राह्यमि-3 त्याह-अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुर्गृहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं
अनुक्रम [३७५]
~406~