________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
रावृत्तिः। (शी०)
CE195
[३९]
॥३४५॥
***********
दीप
मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा धीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत् , तथाकुर्वाणं च श्रुतस्क०२ दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि! इति वा इत्यामन्त्र्य मैवं कृथा यद्यभिकासि मे दातुं तत एवंस्थितमेव चूलिका १ ददस्व, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्येण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकार-18| पिण्डेष०१ मशनादिकं दद्यात् , स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह
उद्देशः ७ से भिक्खू वा २ से ज० असणं वा ४ वणस्सइकायपइट्ठिय तहष्पगारं असणं का ४ वण छामे संते नो पडिक । एवं तसकाएवि ॥ (सू०४०)॥ स भिक्षुहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीवाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृहीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोपोऽभिहितः, एवमन्ये-18 |ऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी-“संकिय १ मक्खिय.२ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥१॥" तत्र शङ्कितमाधाकर्मादिना १, बक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहित बीजपूरकादिना ४, 'साहरियति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, 'दायग'त्ति दाता बालवृद्धाद्ययोग्यः ६, उमिश्र-सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोवो न सम्यग्भावोपेतं ८, लिप्तं वसा- W ॥३४५॥ दिना ९, 'छडियंति परिशाटव १० दित्येषणादोषाः॥ साम्प्रतं पानकाधिकारमुद्दिश्याह१ शखित प्रक्षितं निक्षिप्त पिहित संहृतं दायकदोषदुष्ट उन्मित्रम् । अपरिश्तं लिप्त छर्दित एषणादोषा दश भवन्ति ॥१॥
अनुक्रम [३७३]
**
~405~