________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३८], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
[३८]
दीप
यदि पुनरेवंभूतमशनादि जानीयात् , तद्यथा-सचित्तपृथिवीकायप्रतिष्ठित' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसनादिभयालाभे सत्यमासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमष्कायप्रतिष्ठितमग्निकायप्रति-| |ष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञयाऽग्निकायमुल्मुकादिना 'ओसकिय'त्ति प्रज्वाल्य (निषिच्य), तथा 'ओहरियत्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो| प्रतिगृह्णीयादिति ॥
से भिक्खू वा २ से ज० असणं वा ४ अशुसिणं अस्संजए भि० सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए चा साहाभंगेण या पिहुणेण वा पिङ्गुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्येण वा मुहेण वा फुमिज वा वीइज वा, से पुब्बामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा! मा एतं तुर्म असणं वा अथुसिणं सुप्पेण वा जाब फुमाहि वा बीयाहि वा अभिकखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाब वीइत्ता आइट्ट दलइजा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि०॥ (सू०३९)॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखाभड्रेन पल्लवेनेत्यर्थः, तथा बहेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेजा वेति
अनुक्रम [३७२
For P
OW
~404~