________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३७], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[३७]
दीप
श्रीआचा-13 अवउजित्ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधो- श्रुतस्क०२ रावृत्तिःमालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह
चूलिका १ (शी०)
से भिक्खू वा० से ० असणं वा ४ मट्टियाउलितं तहप्पगारं असणं वा ४ लाभे सं०, केवली०, अस्संजए मि० म- पिण्डैष०१
टिओलितं असणं वा० उभिदमाणं पुढविकार्य समारंभिजा तह तेउवाउवणस्सइतसकार्य समारंभिजा, पुणरवि उलिंपमाणे उद्देशः७ ॥३४४॥
पच्छाकम्म करिजा, अह भिक्खूणं पुब्बो जं तहप्पगारं मट्टिओलितं असणं वा लाभे० । से भिक्खू० से ज० असणं वा ४ पुढविकायपट्ठियं तहप्पगारं असणं वा अफासुर्य । से भिक्खू.जे. असणं था ४ आउकायपइडियं चेब, एवं अगणिकायपाहियं लाभे० केवली०, अरसंज० मि० अगणि उस्सकिय निस्सकिय ओहरिय आह९ दलइजा अह भिक्खूर्ण० जाब नो पडि० ॥ (सू० ३८)। स भिक्षुहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'मित्यवलिप्तं केनचित्सरिज्ञाय पश्चारकर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात, किमिति ?, यतः केवली -1|| यात्कर्मादानमेतदिति, तदेव दर्शयति-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोगिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकार्य समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थ तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् , अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमय- ३४४ ॥ मुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुहपतिकुलं प्रविष्टः सन् ||
अनुक्रम [३७१]
~403~