________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[३४]]
दीप
तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फणिंसुत्ति साध्वर्थ वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किश्च
से भिक्खू वा २ जाव समाणे से ज० बिलं वा लोणं उम्भिय वा लोणं अस्संजए जाच संताणाए भिदिसु ३ रुचिसु । वा ३ बिलं वा लोणं उभियं वा लोणं अफासुर्य० नो पशिगाहिज्जा ।। (सू० ३५) स भिक्षुर्यदि पुनरेवं विजानीयात् , तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यं, तथोभिजमिति समुद्रोपकण्ठे क्षारोदकसम्पर्का यदुनियते लषणम्, अस्याप्युपलक्षणार्थत्वाक्षारोदकसेकायद्भवति रुमकादिकं तदपि ग्राह्यं, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैरसुः-कणि-IN
काकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं 'रुचिंसुव'त्ति पिष्टवन्तः पिंपन्ति पेक्ष्यन्ति | M||वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ।। अपि च
से भिक्खू वा० से ज० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुर्य नो०, फेवली चूया आयाणमेयं, अस्संजए मिक्खुपटियाए उसिचमाणे वा निस्सिंचमाणे वा आमज्जमाणे षा पमजमाणे वा ओयारेमाणे वा उच्चसमाणे वा अगणिजीवे हिसिज्जा, अह भिक्खूर्ण पुम्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुबएसे जं तहपगार असणं वा ४
अगणिनिक्खित्तं अफामुयं नो० पढि० एयं० सामग्गियं ॥ (सू०३६) । पिण्डैषणायां पा उद्देशकः २-१-१-६॥ श्रा सू.५८10
स भिक्षुहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमन्नावुपरि निक्षिप्तं तथाप्रकारं ज्यालासंवर्च लाभे सति न प्रतिगृह्णी
अनुक्रम [३६८]
~400