SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३६], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुत चूलिक पिण्डैष०१ | उद्देशः ७ सुधाक [३६] दीप श्रीआचा- यात् । अत्रैव दोषमाह-केवली ब्रूयात् 'आदान' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्रा- राङ्गवृत्तिःम्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निःसिञ्चन्' दत्तोद्वरितं प्रक्षिपन्, तथा आमजयन्' सकृद्धस्तादिना (शी०) शोधयन, तथा प्रकर्षण मार्जयन्-शोधयन् , तथाऽवतारयन् , तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्या॥३४३॥ दिति । 'अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एप हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनायग्निनिक्षिप्तममासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु भिक्षोः 'सामग्य' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ॥२-१-१-६॥ Decषष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धा-इहानन्तरोदेशके संयमविराधनाऽभिहिता, इह तु संयमारमदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्ख या २ से जं. असणं वा ४ खधंसि वा थंभसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उबनिक्खित्ते सिया तहपगार मालोहर्ट असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, असंजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणि वा उबूहल वा आहह उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज वा पवडिज बा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरं वा उपर वा सीसं अनुक्रम [३७०] D ॥३४३॥ SARERaininumaana प्रथम चुलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", सप्तम-उद्देशक: आरब्धः ~401~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy