________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३३], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा-
ष्टम्-अच्छा
प्रत
राङ्गवृत्तिः (शी)
सूत्रांक [३३]
॥३४२॥
दीप अनुक्रम [३६७]]
टम्-अच्छटिततन्दुलचूर्णः, कुकुसाः-प्रतीताः, 'उक्कुटुंति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्नि-5 ग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टःचूलिका १ किं तहि?-संसृष्टस्तजातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात् , अन चाटी भङ्गाः, त- पिण्डैष०१
द्यथा-"असंसढे हत्थे असंसट्टे मत्ते निरवसेसे दब्वे” इत्येकैकपदव्यभिचारान्नेयाः, स्थापना चेयम्-अथ पुनरसौ ॥ | उद्देशः६ x भिक्षुरेवं जानीयात्, तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन | संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्या प्रतिगृह्णीयादिति । किञ्च
से भिक्खू वा २ से ज पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंबं या असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संशाणाए कुर्दिसु वा कट्टिति वा कुट्टिसति वा जुफणिसु वा ३ तहप्पगार पिहुयं वा अफामुयं नो
पडिगाहिजा ।। (सू० ३४)
स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-'पृथुक' शाल्यादिलाजान 'बहुर-18 हायति पहुंकं 'चाउलपलंब ति अर्द्धपक्कशाल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमु
द्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः ॥३४२॥ तथा कुदृन्ति कुटिष्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र का जातावेकवचनं,
~399~