SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [33] दीप अनुक्रम [३६७ ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३३], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः गृहपते ! भगिनि ! इति वा इत्याद्यामत्रय दास्यसि मेऽस्मादाहारजातादन्यतरनोजनजातमित्येवं याचेत, तच न वर्त्तते कर्त्तुं कारणे वा सत्येवं वदेत् अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दव भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोले 'ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'पहोएजत्ति प्रकर्षेण वा हस्तादेर्द्धावनं कुर्यात् स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थः तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा-मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञाखा न प्रतिगृहीयादिति ॥ किञ्च -- अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा— 'नो' नैव साधुभिक्षादानार्थ पुरः- अग्रतः कृतं प्रक्षालनादिकं कर्म क्रिया यस्य हस्तादेः स तथा तेनोदकेनार्द्रेणेति-गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थं नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एक स्वतः कुतोऽप्यनुष्ठानादुदकाद्र हस्तस्तेन, एवं मात्रादिना ऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेपणीयमिति मत्वा नो गृह्णीयादिति ॥ अथ पुनरेवं विजानीयात्, तद्यथा-नैव 'उदकार्येण' गउद्विन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात्, 'एव'मिति प्राक्तनं न्यायमतिदिशति यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽम्येन रजसाऽपि एवं मृत्तिकाद्याप्यायोज्यमिति, तत्रोषः - क्षारमृत्तिका हरिताल हिङ्गलकमनःशिलाऽञ्जनल- + वणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोसत्तेः वर्णिका - पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रका - तुवरिका, पि Education Internationa For Parts Only ~398~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy