________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
प्रत
राङ्गवृत्तिः
सूत्राक
(शी०) ॥३४०॥
[३१]
दीप अनुक्रम [३६५]
से भिक्खू वा० से जं पुण जाणिजा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुकुरजाइयं वा श्रुतस्कं०२ सूयरजाइयं वा अग्गपिंडसि वा वायसा संबडा संनिवश्या पेहाए सइ परकमे संजया नो उज्जुयं गच्छिना (सू० ३१)
चूलिका | स भिक्षभिक्षार्थ प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तयथा-बहवः 'प्राणाः' प्राणिनः रस्यते-आबाटात तिस-INT' s
आस्वाद्यत इति रस उद्देशः६ स्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदर्थिनः सन्तः पश्चाद् प्रासार्थ क्वचिद्रथ्यादौ संनिपतितास्ताचाहारार्थ संस्कृ(स्तु)तान्-धनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च प्राणिनः स्वनाममाहमाह-कुकुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काक-| पिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे| 'संयतः सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद् , यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति ।। साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह
से भिक्खू वा २ जाव नो गाहावइकुलस वा दुवारसाहं अवलंबिय २ चिडिजा, नो गा० दगच्छद्रणमत्तए चिडिजा, नो गा० चंदणिउयए चिहिज्जा, नो गा. सिणाणरस वा वच्चस्स वा संलोए सपडिदुबारे चिट्ठिज्जा, नो. आलोयं वा थिम्गलं वा संधि वा दगभवणं वा बाहामो पगिझिय २ अंगुलियाए वा उदिसिय २ उपणमिय २ अवनमिय २ निया
|| ३४०॥ इजा, नो गाहावइअंगुलियाए उरिसिय २ जाइजा, नो गा० अंगुलिए चालिय २ जाइया, नो गा. ० तजिय २
~ 395