________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [३२], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[३२]
दीप अनुक्रम [३६६]
जाइजा, नो गा० अ० उक्खुलंपिय [ उत्खलुदिय ] २ जाइजा, नो गाहावई बंदिय २ जाइज्जा नो वयणं फरुसं वइना ॥ (सू. ३२) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात् , तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ज्य' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीर्णत्वात्पतेद् दुष्पतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेषस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत् , तथा 'चंदणिउदय'त्ति आचमनोदकप्रवाहभूमी न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवति-12 यत्र स्थितैः स्नानवर्च:क्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोपश्चात्र दर्शनाशङ्कया निःशङ्कतरिक्रयाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थान-गवाक्षादिक, 'थिग्गल'ति प्रदेशपतितसंस्कृतं, तथा 'संघित्ति चौरखातं भित्तिसन्धि वा, तथा 'उदकभवनम्' उदकगृह, सर्वाण्यप्येतानि भुजां 'प्रगृह्य प्रगह्य पौनःपुन्येन प्रसार्य तथाऽगुल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्-न प्रलोकयेन्नाप्यन्यस्मै प्रदर्शयेत्, सर्वत्र द्विवचनमादरख्यापनार्थ, तत्र हि हृतनष्टादौ शङ्कोत्पद्यत इति ॥अपि च-स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपति। 'वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्गृहपति परुष वदेत्, तद्यथा-पक्षस्य परगृह रक्षसि, कुतस्ते
SARERainintamarana
~396~