SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [२९] लोचना दत्त्वा भुञ्जानानामयं विधिः, तद्यथा--नो आत्मन इत्यादि, सुगममिति । इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्खू वा से जं पुण जाणिजा समर्ण वा माहणं वा गामपिंडोलग वा अतिहि या पुचपचिट्ट पेहाए नो ते उवाइवाम्म पविसिका वा ओभासिज बा, से तमायाय एगतमवक्वमिज्जा २ अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तो तंमि नियत्तिए संजयामेव पविसिज वा ओभासिज वा एवं० सामग्गिय० (सू०३०) ॥२-१-१-५ ॥ पिण्डैषणायां पञ्चम उद्देशकः ॥ स भिक्षुर्भिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च दापर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत , नापि तत्स्थ एव 'अवभाषेत दा-11 तारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यैकान्तमपकामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादिके प्रतिपिडे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एवं प्रविशेदवभाषेत बेति, एवं च। | तस्य भिक्षोः 'सामग्य' सम्पूणों भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः समाप्तः ।। क दीप अनुक्रम [३६३] teaders | पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाद्गृहप्रवेशो निपिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह प्रथम चूलिकाया: प्रथम-अध्ययन पिण्डैषणा", षष्ठ:-उद्देशक: आरब्धः ~ 394~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy