________________
आगम
(०१)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [ ३६३]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२९], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३३९ ॥
४
आयुष्मन्तः ! श्रमणाः ! अयमाहारश्चतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुध्वं परिभजध्वं वा विभज्य वा गृह्णीतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्याननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद्, गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छ नेवमुत्प्रेक्षेत - यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद्, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्, गत्वा च सः 'पू- ४ |र्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत् इदं च ब्रूयाद्-यथा भो आयुष्मन्तः ! श्रमणादयः । अयमशनादिक आहारो युष्माकं सर्वजनार्थमविभक्त एवं गृहस्थेन निसृष्टो दत्तस्तद्ययमेकत्र भुवं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं श्रूयाद्-यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः 'खद्धं २' प्रचुरं २ 'डागं'ति शाकम् 'ऊस'ति उच्छ्रितं वर्णादिगुणोपेतं, शेषं सुगमं यावद्र्क्षमिति न गृह्णीयादिति । अपि च- 'सः' भिक्षुः 'तंत्र' आहारेमूर्छितोऽगृद्धोऽनादृतोऽनभ्युपपन्न इति एतान्यादरख्यापनार्थमे कार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्यानीति, 'बहुसम' मिति सर्वमत्र समं किञ्चित्सिकथादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत् तं च साधुं परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोश्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह सम्भोगिकैः सहौघा -
Education Internationa
For Praise Only
~393~
श्रुतस्कं० २
चूलिका १
पिण्डैप० १ उद्देशः ५
॥ ३३९ ॥