________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[२९]
दीप अनुक्रम [३६३]
लोए सपडिदुवारे चिडिजा, से तमावाय एगतमवकमिजा २ अणावायमसलोए चिडिजा, से से परो अणावायमसंलोए चिट्ठमाणस्त असणं वा ४ आहहु दलइजा, से य एवं वइजा-आउसंतो समणा! इमे भे असणे या ४ सम्बजणाए निसट्टे तं भुजह वा णं परिभाएह या णं, तं गइओ पहिगाहित्ता तुसिणीओ उबेहिजा, अवियाई एवं मममेव सिया, माइहाणं संफासे, नो एवं करिजा, से तमायाए नत्थ गच्छिज्जा २ से पुवामेव आलोइजा--भाउसंतो समणा ! इमे भे असणे या ४ सम्बजणाए निसिढे न मुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंत परो वइजा-आउसंतो समणा ! तुम चेव णं परिभाएहि, से तत्व परिभाएमाणे नो अप्पणो सहूं २ डार्य २ ऊसढं २ रसिय २ मणुनं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छिए अगिद्धे अग(ना)ढिए अणझोवबन्ने बहुसममेव परिभाइजा, से णं परिभाएमाणं परो वइजा--आउसंतो समणा! मा णं तुमं परिभापहि सध्ये वेगइभा ठिया उ भुक्खामो वा पाहामो चा, से तत्थ भुंजमाणे मो अपणा खड़
खद्धं जाव लुक्खं, से तत्थ अमुच्छि ए ४ बहुसममेव अँजिजा वा पाइजा था ।। (सू०२९) स भिक्षु मादौ भिक्षार्थ प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादिः कश्चित्मविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिछेत्, नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपकामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च संतिष्ठेत् , तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमयाहारमाहत्य | दद्यात्, प्रयच्छंश्चैतद्भूयाद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो हे
For P
OW
Hrwasaram.org
~392~