________________
आगम
(०१)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३६१]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२७], निर्युक्तिः [२९७]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ ३३८ ॥
Jan Educator
'भिलुग'त्ति स्फुटितकृष्णभूराजिः विषमं निम्नोन्नतं विज्जलं कर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रम' मार्गान्तरे श्रुतस्क ०२ सति ऋजुना पथा न गच्छेदिति ॥ तथा
चूलिका १ पिण्डैष०१
से भिक्खु बा० गाहाइकुलरस दुवारबाई कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुत्र्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नो अवगुणिज्ज वा पबिसिन वा निक्लमिज्ज वा, तेसिं पुण्वामेव उम्म अणुन्नविय पडिलेहिय पडिलेहिय मजिय पमजिय तो संजयामेव अदंगुणिज वा पविसेज वा निक्खमेज वा ॥ ( सू० २८ )
स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाई'ति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगित प्रेक्ष्य येषां तगृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेजत्ति नैवोद्घाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्क्रामेत्, दोषदर्शनात्, तथाहि गृहपतिः प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोपद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह-स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्या दिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्द्धानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्धाव्य प्रवेष्टव्यमिति । तत्र प्रविष्टस्य विधिं दर्शयितुमाह
सेक्२ि से जंपुर्ण जाणिजा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्यपविद्धं पेहाए नो वेसिं सं
For PalPrata Use Only
~391~
५ उद्देशः ५
।। ३३८ ॥
waryra