SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२६] दीप अनुक्रम [ ३६० ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२६], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रमृज्यात्, कर्दमादि शोधयेदित्यर्थः तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत्, नोद्वर्त्तनादिनोद्वलेत्, नापि तदेवेषच्छुष्कमुद्वर्त्तयेत् नापि तत्रस्थ एवं सकृदातापयेत् पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः 'पूर्वमेव' तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रभृज्यात्' शोधयेत् शेषं सुगममिति ॥ किञ्च - से मिक्लू बा से जं पुष्प जाणिज्जा गोणं वियालं पडिप पेहाए महिसं वियालं पढिपछे पेहाए, एवं मणुस्सं आसं हथि सीहं वयं विगं दीवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिङडयं वियालं पडिपहे पेहाए सइ परकमे संजयामेव परकमेज्जा, नो उज्जुयं गच्छिना से भिक्खू वा० समाणे अंतरा से उवाओ वा खाए वा कं वा घी वा भिलुगा वा विसमे वा विज्ञले वा परियाबञ्जिज्जा, सइ परकमे संजयामेव, नो उज्जयं गच्छा || (सू० २७ ) स भिक्षुर्भिक्षार्थी प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्गवादिकमास्त इति तन्मार्ग रुन्धानं 'गां' बलीवर्द 'व्यालं' दृप्तं दुष्टमित्यर्थः पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमं, यावत्सति पराक्रमे - मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत्, नवरं 'विगं'ति वृकं 'द्वीपिनं' चित्रकम् 'अच्छंति ऋक्षं 'परिसरन्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति शृगालाकृतिलोंमटको रात्री को को इत्येवं रारटीति, 'चित्ताचिल्लड'ति आरण्यो जीवविशेषस्तमिति ॥ तथा-स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत- स्यात्, तद्यथा - 'अवपातः' गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं Jain Education international For Pal Pal Use Only ~390~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy