________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१११],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
श्रीआचा- वर्णादिचतुष्क १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराधातं १७ उच्छासं १८ प्रशस्तविहायोगतिः १९ त्रसं २०शीतो. रावृत्तिः बादरं २१ पर्याप्तक २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यश-कीर्ति २९ निर्माण(शी०) ३० मिति च बनत एक बन्धस्थानं ६, एषव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेके
उद्देशकः२ न्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्धादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायो॥१२॥
ग्यबन्धोपरमाद्यशःकीर्तिमेव बनतः एकविधं बन्धस्थानमिति ८, तत ऊर्ख नाम्नो बन्धाभाव इति । गोत्रस्य सामान्येनैक बन्धस्थानं-उच्चनीचयोरन्यतरत् , योगपधेनोभयोर्बन्धाभावो विरोधादिति । तदेवं वन्धद्वारेण लेशतो बहुत्व
मावेदितं कर्मणां, तञ्च बहु कर्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बिहेव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थ किं कर्त्तव्यमित्याह
सच्चमि धिई कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ (सू०११२) सद्भ्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुवं, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात् , तत्र भगवदाज्ञायां धृति कुमार्गपरित्यागेन कुरुध्वमिति, किं च एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेष 'पापं कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भव
का॥१६२॥ ट्रतीत्याह
दीप अनुक्रम [११९]
1-%ACKASANCHAR
RASAXSA*XXXSEX
~39~