________________
आगम
(०१)
प्रत
सूत्रांक
[१११]
दीप
अनुक्रम [११९]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१११],निर्युक्तिः [२१४]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
दवन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोधमानमाया लोभसवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरण चरमसमये बन्धोपरमान्मोहनीयस्यावन्धकः । आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, द्व्यादेर्यौगपद्येन बन्धाभावो विरोधादिति । नाम्नोsष्टौ बन्धस्थानानि तद्यथा - त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं वनतस्तिर्यग्गतिरे केन्द्रियजातिरौदारिक तैजसकार्म्मणानि | हुण्ड संस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भगं अनादेयं अयशःकीर्त्तिर्निर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेर्भवति १, इयमेव पराघातोच्छ्राससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता पविंशतिः, नवरं वादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बनतोऽष्टाविंशतिः, तथाहि - देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्म्मणानि ५ शरीराणि समचतुरस्रं ६ अङ्गोपाङ्गं ७ वर्णादिचतुष्टयं आनुपूर्वी १२ अगुरुलघु १३ पघात १४ पराघात १५ उच्छासाः १६ प्रशस्तविहायोगतिः १७त्रसं १८ बाद १९ पर्याप्त २० प्रत्येकं २१ स्थिस्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुखरं २५ आदेयं २६ यशः कीर्त्त्ययशः की योरन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत्-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्म्मणे ८ संस्थानमाद्यं ९
१ स्थिरं २ शुभं
Eaton Internation
For Parts Only
~38~