________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१११],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [११९]
श्रीआचा-Iगतं कर्म तच्च न इसीयसा कालन क्षयमुपयातीत्यतः कालाकाजीत्युक्तं, तत्र बन्धस्थानापेक्षया तावम्मूलोत्तर-17 राङ्गवृत्तिः प्रकृतीना बहत्वं प्रदर्यते, तद्यथा-सर्वमूलप्रकृतीनतोऽन्तमुहूर्त याबदष्टविधं, आयुष्कवर्ज सप्तविध, तजघन्ये-TV
उद्देशकः२ (शी०) नान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोदित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धो
परमे आयुष्करन्धाभावात् पड़िधम् , एतच जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहुर्तमिति, तथोपशान्तक्षीणमोहसयो॥१६१॥
गिकेवलिनां सप्तविधवन्धोपरमे सातमेकं बनतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोदिकालीयं । इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुववन्धित्वादन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानदिबिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे पड्डिधं २, अपूर्वकरणसख्येयभागे निद्राप्रचलयोबन्धोपरमे चतु-18 [विधं बन्धस्थानं ३ । वेदनीयस्यैकमेव बन्धस्थान-सातमसातं वा वनता, उभयोरपि योगपद्येन विरोधितया बन्धाभा
वात् । मोहनीयवन्धस्थानानि दश, तद्यथा-द्वाविंशतिः-मिथ्यात्वं १ षोडश कपाया १७ अन्यतरवेदो १८ हास्यरतियुग्माशारतिशोकयुग्मयोरन्यतर २० अयं २१ जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य सेवैकविंशतिः २, सैव
सम्यगूमिध्यादृष्टेरविरतसम्यग्दृष्टी अनन्तानुवन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानब
न्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणवन्धाभावानवविधं ५, एतदेव हा- ॥१६॥ हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमापञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्ख्ये यभागावसाने पुवे
~37~