________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१११],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१११]
दीप
एस मरणा पमुच्चइ, से हु दिढभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते
समिए सहिए सया जए कालकंखी परिवए, बहुं च खल्लु पावं कम्मं पगडं (सू० १११) 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्मदशी मरणाद-आयुःक्षयलक्षणात मुच्यते, आयुषो बन्धनाभावाद, य-1* दिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से | हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिष्टं संसारायं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा 'विविक्तं' स्वीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेपरहितमसइक्लिष्टं जीवितुं |शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पश्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्वायमनन्तरोको गुणोपन्यास इत्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकाङ्कितुं शीलमस्येति कालाकाली स एवम्भूतः परिः-समन्तात्बजेपरिव्रजेत् , यावत्सोयागतं पण्डितमरणं तावदाकाडमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिप्वष्केदिति । स्यादेतत्-किमर्थं एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रदेशवन्धात्मक बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्था
अनुक्रम [११९]
-
--
%
-
~36~