________________
आगम
(०१)
प्रत
सूत्रांक
||8||
दीप
अनुक्रम [१८]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [११०/गाथा -४], निर्युक्तिः [२१४]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीमाचाराङ्गवृत्तिः
(olyps)
॥ १६० ॥
उक्तं च- "न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्म्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभयो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिला गतिः कुशल ! कर्म्मणां दर्शिता ॥ १ ॥” तथा चागमः - "कर्हण्णं भंते! जीवा अड कम्मपगडीओ बंधंति ?, गोयमा ! णाणावरणिज्जस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छइ, दरिसणावरणिजस्स क|म्मस्स उदपणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदयणं मिच्छत्तं नियच्छर, मिच्छत्तेणं उदिष्णेणं एवं खलु जीवे अडकम्मपगडीओ बंधइ", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च- "नायगंमि हते संते, जहा सेणा विणरसई एवं कम्मा विणस्संति, मोहणिजे खयं गए || १ ||" इत्यादि, अथवा मूलम् - असंयमः कर्म्म वा, अयं संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च - 'पलिच्छिदिया णमित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्म्मदर्शी भवति, निष्कम्र्माणमात्मानं पश्यति तच्छीलश्च निष्कर्म्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निकर्म्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह -
१] मदन्त । जीवा अष्ट कर्मप्रकृतीर्यन्ति ? गौतम ज्ञानावरणीयस्योदयेन दर्शनावरणीयं कर्म कान्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म वन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिध्यात्वं वनन्ति मिध्यात्वेनोदितेनैवं खलु जीवा अष्ट कर्मप्रकृतीन्ति ॥ २ नायके हते सति यथा सेना विनश्यति एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते ॥ १ ॥
Ja Education International
For Parts Only
~35~
शीतो० ३ उद्देशकः २
॥ १६० ॥
waryra