________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२५], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*%
%
प्रत
%
सूत्राक
[२५]
%
दीप अनुक्रम [३५९]
सस्तोकस्तोकोद्धारस्तमुक्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'हियमाण' नीयमानं देवतायतनादौ, तथा 'परि
भज्यमानं' विभज्यमानं स्तोक स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिा क्षिष्यमाणं, तथा 'पुरा असिणाइ वत्ति-'पुरा'पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो-व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रामपिण्डादौ श्रमणादयः 'खद्धं खड़'ति त्वरितं त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्यादू' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्यासार्थः अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति ॥ साम्प्रतं भिक्षा-1 टनविधिप्रदर्शनार्थमाह
से भिक्खू वा० जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि या अगलाणि वा भग्गलपासगाणि वा सति परकमे संजयामेव परिकमिजा, नो उजुयं गच्छिजा, केवली चूया आयाणमेयं, से तत्व परकममाणे पयलिज वा पक्षलेज वा पबडिज वा, से तत्थ पबलमाणे वा पक्खलेत्रमाणे वा पवढमाणे वा, तस्थ से काए उच्चारण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूरण वा सुकेण वा सोणिएण वा उबलिसे सिया, तहप्पगार कार्य नो अणंतरहियाए पुढवीए नो ससिणिद्वाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंत्ताए सिलाए नो चित्तमंताए लेलूए कोलाबासंसि वा दारुए जीवपइटिए सअंडे सपाणे जाव ससंताणए नो आमजिन वा पमजिज वा संलिहिज्ज वा निलिहिज वा उब्वलेज वा उच्चट्टिज वा आयाविज वा पवाविज वा, से पुवामेव अप्पससरक्खं तणं वा
%-
0-57-582%
भा.सु.५७
~ 388~