SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [४], मूलं [२४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- वदनः प्राघूर्णकभिक्षुभिः सार्द्ध गृहपतिकुलं पिण्डपातपतिज्ञया प्रवेश्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं रावृत्तिः। संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह(शी०) KI 'स' भिक्षुः 'तत्र' ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत नरेतरेभ्यः' उच्चावचेभ्यः कुलेभ्यः 'सामुदानिक' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिक' केवलवेषावाप्त ॥३३६॥ दधात्रीदूतनिमित्तादिपिण्डदोषरहितं "पिण्डपात' भैसं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहा रयेद्, एतत्तस्य भिक्षोः 'सामग्य' संपूर्णो भिक्षुभाव इति ॥ प्रथमस्य चतुर्थः समाप्तः १-१-४ ॥ श्रुतस्क०२ चूलिका १ पिण्डैप०१ उद्देशः४ सूत्राक [२४] दीप अनुक्रम [३५८ 8उक्तश्चतुर्थोद्देशकः, अधुना पशमः समारभ्यते, अस्य चायमभिसम्बन्धा-इहानन्तरोदेशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणिज्जा-अग्गपिड उक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पहाए अग्गपिंड हीरमाण पेहाए अग्गपिंडं परिभाइजमाणं पेहाए अम्गपिंडं परिभुंजमाणं पेहाए अम्गापिंड परिहविजमाणं पेहाए. पुरा असिणाइ वा अबहाराइ वा पुरा जस्थऽण्णे समण वणीमगा खर्च २ उपसंकमंति से हंता अहमवि खद्धं २ उवसंक मामि, माइट्ठाणं संफासे, नो एवं करेजा ॥ (सू०२५) स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थ | ॥३३६ REaratun wiumstaram.org | प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", पंचम-उद्देशक: आरब्ध: ~ 387
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy