________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [४], मूलं [२४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[२४]
दीप
वेसिय पिंडवार्य पडिगाहित्ता आहारं आहारिजा, एवं खलु तस्स मिक्खुस्स वा मिक्मणीए वा सामग्गियं० (सू०२४)।
१-१-४॥ पिण्डैषणायो चतुर्थ उद्देशकः॥ भिक्षणशीला भिक्षुका नामैके साधवः केपनवमुक्तवन्तः, किम्भूतास्ते इत्याह-समाना' इति जतबलपरिक्षीणतयै-15 कस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान ग्रोमानुप्रामं दूयमानान्-च्छत एवमूचुः-यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुनवचनमादरख्यापनार्थम् , अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त ! इत्यामन्त्रणं, यूयं भवन्तः-पूज्या बहिामेषु भिक्षाचर्या) व्रजतेत्येवं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरससंस्तुताः' भावव्यादयः 'पश्चात्संस्तुता' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगम यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थ प्रवक्ष्यामि, अपि चैतेषु स्वजनादिकुलेवभिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-पिण्ड' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसायुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम यावत्सिहरिणीं वेति, नवर मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टन्धोऽत्यन्तगृभुतया मधुमद्यमांसान्यप्याश्रयेदतस्सदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः कथितोऽकथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतनहं संलिह्य निरवयवं कृत्वा संमृज्य च वखाविनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृत
अनुक्रम [३५८
~ 386