SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२३] दीप अनुक्रम [ ३५७] श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [४], मूलं [२३], निर्युक्तिः [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३३५ ॥ 22 [भाग-2] “आचार”मूलं - अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेनापि निष्क्रामेदिति ॥ यच्च कुर्या ५ तद्दर्शयितुमाह ९ 'सः' भिक्षुः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्क्रामेत्प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह Education Internation भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गांमाणुगामं दूइजमाणे खुडाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंधुया वा पच्छासंथुया वा परिवसंति, वंजा—गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइभूयाओ वा गाहावईसुहाओ वा वाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंधुवाणि वा पच्छासंधुयाणि वा पुवामेव निक्खायरियाए अणुपविसिस्सामि, अविय इत्थ लमिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुलं वा तिलं वा महुं वा मज्जं वा मंसं या सकुलिं वा फाणियं वा पूर्व वा सिहिरिणि या, तं फुवामेव भुवा पिचा पडिंग च संलिहिय संमजिय तओ पच्छा निक्खुहिं सद्धिं गाहा० पविसिस्सामि वा निक्सनिस्सामि वा, माइहाणं संफासे, तं नो एवं करिजा ॥ से तत्थ भिक्खुद्धिं सद्धि कालेण अणुपविसित्ता तत्त्रियरेयरेहिं कुलेहिं सामुदाणियं एसियं For Park Use Only ~385~ श्रुतस्कं० २ चूलिका १ पिण्डेष०१ उद्देशः ४ ॥ ३३५ ॥ war
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy