________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [२१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
6-2564-9
सूत्राक
[२१]
दीप अनुक्रम [३५५]
राजानः-क्षत्रियेभ्योऽन्ये, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्या:-दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः, एतेषां कुलेषु संपातभयान प्रवेष्टव्यं, तेषां च गृहान्तबहिवों स्थिताना 'गच्छता' पथि बहतां 'संनिविधानाम' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति ॥ प्रथमस्याध्ययनस्य तृतीय उद्देशकः समाप्तः ॥ १-१-३॥
sareउक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह
से भिक्खू वा० जाव समाणे से जं पुण जाणेज्जा भंसाइयं वा मरुछाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मांगा बहुपाणा बहुधीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमकडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति (उवागतछंति ) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नया तहप्पगारं पुरेसंखडि वा पच्छासंखडि वा संखडि संखडिपडिआए नो अभिसंधारिजा गमणाए । से भिक्खू वा० से जं पुण जाणिजा भंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मम्मा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्षमणपवेसाए पन्नस्स बायणपुच्छणपरियट्टणाणुप्पेहधम्माणुगोगचिंताए, सेवं नचा तहप्पगारं पुरेसंखडि वा० अभिसंधारिज गमणाए ॥ (सू० २२)
SARERatininemarana
प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", चतर्थ-उद्देशक: आरब्ध:
~382