SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [२०], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका १ पिण्डैप०१ सूत्राक [२०] दीप श्रीआचा-दा मायाए गाहावाकुलं पिंउवायपडियाए पविसिज वा निक्समिज वा बहिया विहारभूमि वा वियारभूमि वा निक्खमिल राजवृत्तिः। वा पविसिज वा गामाणुगामं दूइजिजा ।। (सू०२०) (शी०) स भिक्षुरथ पुनरेवं विजानीयात्, तद्यथा-तीनं-वृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समास: बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीनदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिका संनिपतन्तीं 'प्रेक्ष्य ॥३३३॥ उपलभ्य, तथा महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतनादीन 'संस्क(स्त)तान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेनापि निष्कामेवेति, इदमुक्त भवति-सामाचार्येषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन चा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिक। |जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मास यावत्पुरीपोत्सर्गनिषे(रो), विदध्यात्, इतरस्तु || सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्याथैः ।। अधस्ताज्जुगुप्सितेषु दोषदर्शनाप्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनाप्रवेशप्रतिषेधं दर्शयितुमाह से भिक्खू वा २ से जाई पुण कुलाई जाणिज्जा संजहा-खत्तियाण वा राईण वा कुराईण वा रायपेसिवाण वा रायसट्ठियाण वा अंतो वा वाहि वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा ४ लाभे संते नो पडिगाहिजा (सू० २१ )॥ १-१-३ ।। पिण्डैषणायां तृतीय उद्देशकः ॥ स भिक्षुर्यानि पुनरेवंभूतानि कुलानि जानीयात् , तद्यथा-क्षत्रिया:-धक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, अनुक्रम [३५४] ॥३३३॥ ~ 381~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy