________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [४], मूलं [२२], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[२२]
+KC
श्रीआचा- स भिक्षः कचिदामादौ भिक्षार्थ प्रविष्टः सन् ययेवभूता सङ्कुडिं जानीयात् तत्पतिज्ञया नाभिसंधारयेद गमनाये- श्रुतस्कं०२
त्यन्ते क्रिया, यादग्भूतां च सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इद- चूलिका १ (शी०) मुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्ती मांसप्रचुरां सङ्घडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव पिण्डैष०१
किञ्चिन्नयेत्, तच्च नीयमानं दृष्ट्वा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, ॥३३४॥
उद्देशा ४ एवं मांसखलमिति, यत्र सङ्कडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्,
एवं मत्स्यखलमपीति, तथा 'आहेणं ति यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं ति वध्वा नीयमा-18 हानाया यत्पितृगृहभोजनमिति, "हिंगोलंति मृतकभकं यक्षादियात्राभोजनं वा, 'संमेलं ति परिजनसन्मानभक्तं गोष्ठीभक्त
वा, तदेवंभूतां सङ्कडिं ज्ञात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव किश्चिद् 'ह्रियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थ
न गच्छेद् , यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयति-गच्छतस्तावदन्तरा-अन्तराले 'तस्य' भिक्षोः Cl'मार्गाः पन्थानो बहवः प्राणाः-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुवीजा बहुहरिता बहुवश्याया बहूदका
बहुत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्कडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपा४गता उपागमिष्यन्ति तथोपागच्छन्ति च, तबाकीणों चरकादिभिः 'वृत्तिः पर्सनम् अतो न तत्र प्राज्ञस्य निष्क्रमण
प्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां
दीप अनुक्रम [३५६]
+
+
+
Mu॥३४॥
~ 383