SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१७], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्राक [१७]] दीप अनुक्रम [३५१] श्रीआचा-15 संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णामवमा वा सङ्घडिं विज्ञाय सङ्कडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं श्रुतस्क०२ राङ्गवृत्तिः सामान्येन पिण्डशङ्कामधिकृत्याह चूलिका १ (शी०) से मिक्खू वा २ जाव समाणे से जं पुण जाणिजा असणं वा ४ एसणिजे सिया अणेसणिजे सिया वितिगिछसमाव- पिण्डैष०१ नेण अप्पाणेण असमाहडाए लेसाए तहपगार असणं वा ४ लाभे संते नो पडिगाहिजा ।। (सू. १८) | उद्देशः३ ॥३३२॥ KI स भिक्षुहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शक्रेत, तद्यथा-विचिकित्सा-जुगुप्सा वाऽनेषणी याशङ्का तया समापन्न:-शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया ले8| श्यया-उद्गमादिदोषदुष्पमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अने-13 पणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे"'जं संके तं समावजे" इति वचनान्न प्रतिगृह्णीयादिति ॥ साम्प्रतं गच्छनिशैतानधिकृत्य सूत्रमाह से मिक्खू० गाहावइकुलं पविसिउकामे सर्व भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्समिज चा ।। से मिक्खू वा २ बहिया विहारभूमि वा विधारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया बिहारभूमि वा वियारभूमि वा निक्समिज वा पविसिज वा ।। से भिक्खू वा २ गामाणुगाम दूइज्जमाणे सव्वं भंडगमावाए गामाणुगामं दूइजिज्जा ।। (सू. १९) १ यं शङ्केत तं समापद्येत. ~379~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy