SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७] दीप अनुक्रम [३५१] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१७], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः भव, दंडेण वा अट्ठी वा मुट्ठीण वा लेलुणा वा कवालेण वा अमिहयपुत्र्वेण वा भवर, सीओदएण वा उस्सित्तपुब्वे भवद्द, रयसा का परिघासियपुव्वे भवइ, अणेसणिजे वा परिमुत्तपुब्वे भवइ, अन्नेसिं वा विजमाणे पडिग्गाहियपुल्बे भवर, तन्हा से संजए नियंठे तहप्पारं आइन्नावमा णं संखार्ड संखडिपडियाए नो अभिसंधारिका गमणाए । ( सू. १७ ) स भिक्षुर्यदि पुनरेवंभूतं प्रामादिकं जानीयात्, तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्घडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि प्रामादिकं सङ्घडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' न तत्र गमनं कुर्यादित्यर्थः ॥ तद्वतांश्च दोषान् सूत्रेणैवाह - केवली ब्रूयाद्यथैतदादानं कर्मोपादानं वर्त्तत इति दर्शयति-सा च सङ्घडिः आकीर्णा वा भवेत् - चरकादिभिः सङ्कुला 'अबमा'हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमां चानुप्रविशतोऽमी | दोषाः, तद्यथा- पादेनापरस्य पाद आक्रान्तो भवेत् हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रे' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, कायेनापरस्य यरकादेः काय: सोभितपूर्वी भवेदिति, स च चरकादिरारुपितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्मा वा मुष्टिना वा छोष्टेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिश्चेत्, रजसा वा परिधर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी -अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्मभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद् यथा माकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथचिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवान्छितं तच्चान्यस्मै दीयमानमन्तराले साधुगृह्णीयात्, तस्मादेतान् दोषानभिसंप्रधार्य For Parts Only ~378~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy