________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१६], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
CE195
[१६]
दीप अनुक्रम [३५०
श्रीआचा-| IPI स भिक्षुरन्यतरां पुरःसङ्कटिं पश्चात्सङ्खडिं वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चि तोस्ततस्तदभिमुख श्रुतस्कं०२ राजवृत्तिः संप्रधावत्युत्सुकभूतेनात्मना-यथा ममात्र भविष्यत्यद्भुतभूतं भोज्य, यतस्तत्र 'भुवा' निश्चिता सलडिरस्ति, 'नो संचाए- चूलिका १ (शी०) इत्ति न शक्नोति 'तत्र' सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्खडिरहितेभ्यः 'सामुयाणिय'ति भैक्षं, किम्भूतम् -'एषणी- पिण्डे५०१ यम्' आधाकर्मादिदोषरहितं 'वेसियंति केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् , एवंभूतं पिण्डपातम्-आहार
उद्देशः ३ ॥३३१॥
परिगृह्याभ्यवहर्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाब्येत, कथं ? यद्यपी-14 तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्खडिमेव गच्छेत् , एवं च मातृस्थान
तस्य संभाव्येत, तस्मान्नैवं कुर्याद्-पेहिकामुष्मिकापायभयात् सङ्घडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽहF'सा' भिक्षुः तत्र' सङ्खडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिक' समुदान-भिक्षा
तत्र भवं सामुदानिकम् 'एषणीय' प्रासुकं 'वैषिक' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति ॥ पुनरपि सङ्घडिविशेषमधिकृत्याह
से भिक्खू वा २ से जं पुण जाणिजा गाम वा जाव रावहाणि वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गार्म वा जाव रायहाणिं वा संखडि संखडिपडियाए मो अभिसंधारिजा गमणाए ॥ केवली घूया आवाणमेवं आइनाऽवमा णं संखर्टि अणुपचिस्समाणस्स-पाएण वा पाए अर्कतपुष्वे भवइ, हत्येण वा हत्थे संचालित H ॥३३१॥ यपुख्ने भवेश, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण चा सीसे संघट्टियपुल्वे भवइ, कारण वा काए संस्रोमियपुग्वे
*
*
~377