________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१५], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रांक
52515282
[१५]
अस्मरणाचैवं चिन्तयेदू-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीचे वा' नपुंसके
वा, सा च स्त्री नपुंसको वा, ते भिक्षुम् 'उपसङ्कम्य' आसन्नीभूय ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! खया सहै-| लाकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु प्रामधः-विषयोपभोगगतै-S
व्यापारैनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने । 18 वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना।
तया 'आउट्टामोत्ति प्रव महे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् , तां चैकः कश्चिदेकाकी वा 'साइजेजत्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्घचाय' ज्ञात्वा सङ्घडिगमनं न कुर्याद्, यस्मादेतानि
'आयतनानि कर्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुक्कं भवति-अ-13 दन्यास्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निम्रन्थस्तथाप्रकारां सPावडिं पुरःसङ्खडिं पश्चात्सङ्कडिं वा सङ्घडिं ज्ञात्वा सङ्घडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थः ॥ तथा
से भिक्खू वा २ अन्नयरि संखटि सुचा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएन तत्व इयरेयरेहि
कुलेहि सामुदाणिय एसियं चेसिव पिंडवार्य पडिग्गाहित्ता आहार आहारित्तए, माइट्ठाणं संफासे, नो एवं करिजा ॥ से तत्थ भा.सू. ५६
कालेण अणुपविसित्ता तस्थियरेयरेहिं कुलेहिं सामुदाणिय एसियं वेसियं पिंडवायं पडिगाहित्ता आहार आहारिणा ॥ (सू. १६)
दीप अनुक्रम [३४९]
कर
%2564-251-5
SAREastatinintenmatland
~376