SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५] दीप अनुक्रम [ ३४९ ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१५], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३३० ॥ उवसंकमित्तु वृथा — आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कटु रहस्तियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिजिज्ञा-अकरणिजं चेयं संखाए एए आयाणा (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति तम्हा से संजए नियंठे वहपगारं पुरेसंखडिं वा पच्छासंखडि वा संखf संखपिडियाए नो अभिसंधारिजा गमणाए || ( सू० १५) स भिक्षुः 'एकदा ' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सङ्घडिं वा 'सङ्घडि 'मिति सङ्घडिभक्तम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृद्ध्याऽऽहारितं सत् 'छड्डेज वा छाँदै विदध्यात् कदाचिश्चापरिणतं सद्विशुचिकां कुर्यात्, अन्यतरो वा रोगः- कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शूलादिकः समुत्पद्येत, केवली - सर्वज्ञो ब्रूयात् यथा 'एतत्' सबडीभक्तम् 'आदानं' कर्मोपादानं वर्त्तत इति । यथैतदादानं भवति तथा दर्शयति — 'इहेति सङ्घडिस्थानेऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम्-एकवाक्यतया संप्रधार्य 'भो' इत्यामन्त्रणे एतानामव्य चैतद्दर्शयति-सङ्घडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैर्व्यतिमिश्रं 'सॉर्ड'ति सीधुमन्यद्वा प्रसन्नादिकं 'पातुं' पीत्वा ततः 'हुरवत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रास सङ्घडिस्तत्रान्यत्र वा गृहस्थ परिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं न स्मरेत्, For Parts Only ~375~ श्रुतस्कं० २ चूलिका १ पिण्डैप० १ प्रदेशः ३ ॥ ३३० ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy