SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [८], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: का दीप श्रीआचा- स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से-तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात् श्रुतस्कं०२ रामवृत्तिः तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नियं' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः-शाल्योदनादेः प्रथम- चूलिका १ (शी०) मुद्धृत्य भिक्षार्थ व्यवस्थाप्यते सोऽअपिण्डो नित्यं भागः-अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः-पोषचतुर्थभागः, पिण्डैष०१ तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाइ'न्ति नित्यम् 'उमाण'ति प्रवेशः स्वप- रदेशः क्षपरपक्षयोर्येषु तानि तथा, इदमुक्त भवति-नित्यलाभात्तेषु स्वपक्ष:-संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षा) प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च पहायवधः, अल्पे च पाके तदन्तरायः कृतः। हास्यादित्यतस्तानि नो भक्ताथै पानार्थ वा प्रविशेन्निष्कामेद्वेति ॥ सर्वोपसंहारार्थमाह 'एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्य' समग्रता यदुद्गमोसादनग्रहण-17 षणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामभ्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्यं सूत्रेणैव दर्शयति-यत् 'सर्वार्थः सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत् । एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, वीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेष पूर्व ॥३२६॥ वदिति ॥ पिण्डैषणाध्ययनस्य प्रथमोदेशकः समाप्तः ॥ अनुक्रम [३४३] and ~367~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy