________________
आगम
(०१)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[ ३४४]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१०], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के पिण्डः प्रतिपादितस्तदिहापि सङ्गतामेव विशुद्धकोटिमधिकृत्याह
सेभिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपधिट्ठे समाणे से जं पुण जाणिजा असणं वा ४ अहमि पोसहिएसु वा अनुमासिएसु वा मासिएस वा दोमासिएस वा तेमासिएस वा चाउम्मासिएसु वा पंचमासिएस वा छम्मासिए वा उऊ वा उसंधीसु वा उउपरियट्टेषु वा बहवे समणमाहण अतिहि किवणवणीमगे एगाओ उक्खाओ परिएसिजमाणे पेहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहपगारं असणं वा ४ अपुरिसंतरकडं जाव अशासेविवं अफामुयं जब नो डिग्गाहिया || अह पुण एवं जाणिजा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा | ( सू० १० )
स भाषभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात् तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः स विद्यते येषां तेऽष्टमीपौषधिका उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः - ऋतोः पर्यवसानम् ऋतुपरिवर्ती ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणत्राह्मणातिथिकृपणवणी मगाने कस्मात्पिठर का गृहीत्वा कूरादिकं 'परिएसिजमाणेति सहीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कठोबाइओ व'ति विच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधेः-गोरसादेः संनिचयस्तस्माद्वेति, ['तओ एवंविहं जातिवं पिंडं समणादीणं परिए सिज्जमानं पेहाए ति ] एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषा
For Parts Only
प्रथम चूलिकायाः प्रथम अध्ययनं “पिण्डैषणा”, द्वितीय- उद्देशक: आरब्धः
~368~