SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [C] दीप अनुक्रम [ ३४२ ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [८], निर्युक्तिः [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः अणासेवियं अफायं अणेसणिलं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्या पुरिसंतरकर्ड बहियानीहडं अत्तट्टियं परिभुक्तं आसेवियं फासूयं एसणिज्जं जाव पडिग्गाहिज्जा ।। (सू० ८ ) स भिक्षुर्यत्पुनरशनादि जानीयात् किंभूतमिति दर्शयति- बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत् प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतबहिर्निर्गतमनात्मी कृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ इयं च "जावंतिया भिक्ख"त्ति, एतद्व्यत्ययेन ग्राह्यमाह - अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जानीयात्, तद्यथा - 'पुरुषान्तरकृतम्' अन्यार्थं कृतं वहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञास्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति । विशुद्धिकोटिमधिकृत्याह सेभिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिजा--इमेसु खलु कुलेसु निइए पिंडे दिजइ अग्गपिंडे दिलाइ नियए भाए दिज नियए अवडभाए दिजइ, तहप्पगाराई कुलाई निइयाई निमाणाई नो भत्ता वा पाणाए वा पविसिन वा निक्खमिज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणी वा साम ग्गियं जं सबहिं समिए सहिए सवा जए (सू० ९ ) त्तिमि ।। पिण्डैषणाध्ययन आद्योदेशकः ।। १-१-१ ॥ [१] यावलो भिक्षाः For Parts Only ~366~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy