________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः १
॥३२४॥
दीप अनुक्रम [३३८]
श्रीआचा- त्रापि गमन प्रतिषेधमाह-स भिक्षुर्बहिः 'विचारभूमि' सज्ञाच्युत्सर्गभूमि तथा 'विहारभूमि स्वाध्यायभूमि तैरन्यती- रामवृत्तिःक्षार्थिकादिभिः सह दोषसम्भवान प्रविशेदिति सम्बन्धः, तथाहि-विचारभूभौ पासुकोदकस्वच्छास्वच्छवह्वल्पनिर्लेपनकृतो- (शी०) पघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच साधुस्तां तैः सह न
प्रविशेन्नापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षु मादामो प्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणो'त्ति गच्छन्नेभिरन्यतीथिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकामासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोपश्चेति ॥ साम्प्रतं तहानप्रतिषेधार्थमाह
से भिक्खू वा भिक्खूणी बा० जाव पविढे समाणे नो अन्नउस्थिवस्स वा गारस्थिवस्स वा परिहारिओ वा अपरिहारियस्स
असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अणुपइज्जा वा ।। (सू०५) । स भिक्षुर्यावद्हपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीधिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च-तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह
से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिपडियाए एगं साहम्मियं समुहिस्स पाणाई भूयाई जीवाई सचाई समा
॥२४॥
~363~