________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [६], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
ཙྪཱ ཙྪཱ བྷྱཱ ཎཉྙོ, བློ
रम्भ समुहिसकीय पामिर्थ अच्छिनं अणिसद्ध अभिहढं आहट्ट चेएइ, तं तहष्पगारं असणं वा ४ पुरिसंतरकळ वा अपुरिसंतरकडं वा बहिया मीहई वा अनीहडं वा अचट्ठियं वा अणचट्ठियं वा परिनुत्तं वा अपरिभुतं वा आसेवियं वा अणासेवियं वा अफासुर्य जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया ए साहम्मिणि बहवे साहम्मिणीओ समुहिस्स चत्तारि आलाक्पा भाणियव्वा ।। (सू०६) स-भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं मो प्रतिगृह्णीयादिति सम्बन्धः, 'अस्संपडियाए सि, न विद्यते स्व-द्रव्यमस्य सोऽयमस्वो-निर्गन्ध इत्यर्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिक' साधु 'समुविश्य' अस्वोऽयमित्यभिसन्धाय 'पाणिनो भूतानि जीवाः सत्त्वाच' एसेषां किश्चिद्भेदाभेदः, तान समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम्--"संकप्पो संरभो परियावकरो भवे समारंभो । आ-X रंभो उद्दवओ सुद्धनयाणं तु सव्वेसि ॥ १॥" इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा 'क्रीत' मूल्यगृहीतं 'पामिच्च' उच्छिन्नकम् 'आच्छेचे परस्माद्धलादाच्छिन्नम् 'अणि-15 सिहति 'अनिसृष्टं तत्स्वामिनाऽनुत्सङ्कलित चोलकादि 'अभ्याहृतं गृहस्थेनानीतं, तदेवंभूतं क्रीताद्याहृत्य 'चेएइत्ति
ददाति, अनेनापि समस्ता विशुद्धिकोटिBहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्ट
भयो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा-तथा तेनैव दाना कृतं, तथा गृहानि-1 मा.सू.५५४ १ संकल्पः संरम्भः परितापको भवेत् समारम्भः । आरम्न उपवक्ता शुलनयानां च सर्वेषाम् ॥ १॥
दीप
CARSAMACHAR
LOCALS450-
अनुक्रम [३४०]
%
For P
OW
wirelaunaitirary.orm
~364~