________________
आगम
(०१)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[३३८]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [४], निर्युक्तिः [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
%% *% *
से भिक्खू वा भिक्खुणी वा गाहाबदकुलं जाव पविसितकामे नो अन्नउत्थियण या गारत्थियण वा परिहारिओ वा अपरिहारिएणं सद्धिं गाहाबइकुलं पिंढवायपडियाए पविसिज्ज वा निक्खमिज्ज वा ।। से भिक्खू वा० बहिया वियारभूमिं वा विहारभूमिं वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिरण वा गारत्थिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया बियारभूमिं वा विहारभूमिं वा निक्खभिज वा पविसिन वा ।। से भिक्खू वा० गामाणुगामं दूइजमाणे नो अन्नउत्थिएण बा जाव गामाणुगामं दूइबिजा ॥ ( सू० १४ )
स भिक्षुर्यापतिकुल प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्धं न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः । यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह - तत्रान्यतीर्थिकाः - सरजस्कादयः 'गृहस्थाः पिण्डोपजीविनो धिगूजातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा तत्राप्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च तेषां वा स्वजात्याद्युत्कर्ष इति, अथ पृष्ठतस्ततस्तत्पद्वेषो दातुर्वाSभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनायमौदर्यादी दुर्भिक्षादों प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं - परिहारस्तेन चरति पारिहारिक:- पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्यावसन्नकुशीलसंसकयथाच्छन्दरूपेण न प्रविशेत् तेन सह प्रविष्टानामनेषणीय भिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि -अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्घडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेनापि निष्क्रामेदिति ॥ तैः सह प्रसङ्गतोऽम्य
For Parts Only
~362~