________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
ॐ
(सी)
दीप अनुक्रम [३३६]
श्रीआचा- & सति न प्रतिगृह्णीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात् , तद्यथा-'अ- श्रुतस्कं०२ रावृत्तिः कृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववचर्चः, 'अस्वाश्रयाः' विनष्टयोनयः, 'द्विदल कृता' ऊर्ध्वपाटिताः 'तिर
श्चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फली जीवितादपक्रान्ता भन्नां चेति, तदेवंभूतमाहारजातं प्रासुक-1 पिण्डेष०१ मेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह
उद्देशः१ ॥३२३ ॥
से भिक्खू वा. जाप समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउल वा चाउलपलंबं वा सई संभजियं अफामुयं जाव नो पडिगाहिज्जा ।। से भिक्खू बा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंब
वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भज्जियं फासुयं एसणिजं जाव पढिगाहिज्जा ।। (सू०३)
स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिनीह्या४ देरग्निना ये लाजाः क्रियन्ते त इति, बहु रजा-तुषादिकं यस्तिद्वहुरजः, 'भुजिय'न्ति अग्यद्धपक्कं गोधूमादेः शीर्षक
मन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्धुं' चूर्ण तथा 'चाउलाः' तन्दुलाः शालिबीह्यादेः त एव चूर्णीकृता-IN स्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभजिय'ति आमदितं किञ्चिदग्निना किश्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत् , नवरं यदसकृद्-अनेकशोऽज्यादिना पक्वमामर्दितं वा दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥6॥३२३ ॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह
~ 361~