________________
आगम
(०१)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [३३६]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [२], निर्युक्तिः [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
अंति मन्त्रमाणे लाभे संते नो पडिग्गाहिज्जा ।। से भिक्खू वा० जाव पविट्ठे समाणे से जाओ पुण ओसहीओ जाणिजा-अकसिणाओ असासियाओ विदुलकडाओ तिरिच्छच्छिन्नाओ बुच्छिन्नाओ तरुणियं वा छिवाडिं अभिकतं भज्जियं पेहाए फासुयं एसणिति मन्नमाणे लाभे संते पडिग्गाहिला ॥ ( सू० २ )
भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् याः पुनः “औषधीः " शालिवीजादिकाः एवंभूता जानीयात्, तद्यथा - 'कसि - णाओ'त्ति 'कृत्स्नाः' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तं, 'सासियाओत्ति, जीवस्य स्वाम्-आत्मीयामुत्यत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थः आगमे च कासाशिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम् - " एतेसि णं भंते! सालीणं केवइअं कालं जोणी संचिइ ?” इत्याद्यालापकाः, 'अविदलकडाओ'त्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, 'अतिरिच्छच्छिन्नाओ' त्ति तिरश्चीनं छिन्नाः कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अब्बोच्छिन्नाओ'त्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा 'तरुणियं वा छिवाडिं'ति, "तरुणीम्' अपरिपक्कां 'छिवाडि न्ति मुद्गादेः फलिं, तामेव विशिनष्टि - 'अणभिकतभजियन्ति, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थः, 'अभजियं' | अभग्नाम्-अमर्दितामविराधितामित्यर्थः इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे १ एतेषां भदन्त शालीनां कियन्तं कालं योनिः संतिष्ठति
Education Internationa
For Parts Only
~360~