________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- रामवृत्तिः (शी०) ।। ३२२॥
दीप
गहणमि जीव ! ण हु छलिओ । इण्हि जह न छलिजसि भुंजतो रागदोसेहिं ॥ १॥ रागेण सइंगालं दोसेण सधूमगं श्रुतस्कं०२ वियाणाहि । रागहोसविमुक्को भुंजेज्जा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्ध- चूलिका १ ४ पृथक्करणासम्भवाद्वा स भिक्षुः 'तद्' आहारजातमादायकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे- पिण्डैष०१ दिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अर्थ' आनन्तार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं उद्देशः१ तस्मिन् वा स्थण्डिलेऽस्थिराशी वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशी वा गोमयराशी वा, कियद्वा वक्ष्यते इत्यु-3 पसंहरति-अन्यतरराशी वा 'तथाप्रकारे पूर्वसदृशे प्रामुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्षणा प्रमृज्य २|| रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अ-11 प्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन स्थानात्स्थानसङ्क्रमणेन ब्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एवं' सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह
से भिक्खू वा भिक्खूणी वा गाहावइ जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणाओ सासियाओ अविदलकढाओ अतिरिच्छच्छिन्नाओ अबुरिछण्णाओ तरुणियं वा छिवाहिँ अणभितभजिय पैहाए अफासुयं अणेसणि
अनुक्रम [३३५]
॥३२२॥
~359~