________________
आगम
(०१)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [३३५ ]
[भाग-2] “आचार”मूलं ” अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१], निर्युक्तिः [२९७]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Eucation International
पर्यालोच्य गीतार्थी गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह'से आह चे 'त्यादि स च भावभिक्षुः 'आहच्चे 'ति सहसा संसक्तादिकमाहारजातं कदाचिदना भोगात्प्रतिगृह्णीयात् स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति 'तम्' एवंभूतमशुद्धमाहारमादायैकान्तम् 'अपक्रामेत्' गच्छेत् तं 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअधारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसन्नहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसङ्ग्र हार्थो वा, तद्विशिनष्टि- 'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः एवमल्पवीजेऽल्पहरिते 'अल्पाव श्याये' अवश्याय उदकसूक्ष्मतुपारः, अल्पोदके, तथा 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके' तत्रोत्तिङ्गस्तृणाउदकबिन्दुः [ भुञ्जीतेत्युत्तरक्रियया सम्बन्धः ] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कटः-सूक्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः - कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिश्रं वा' आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिवेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तश्च - "बायालीसेसणसंकर्डमि
१ द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छत्यसे भुजन् रागद्वेषाभ्यां ( तथा प्रवर्तस्व ) ॥ १ ॥ रागेण साहारं द्वेषेण सधूमक विजानीहि रागद्वेषविमुक्तो मुञ्जीत वा निर्जराप्रेक्षी ॥ २ ॥
For Parts Only
~358~