________________
आगम (०१)
[भाग-2| “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-], मूलं [२२६...],नियुक्ति: [६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[२२६/
गाथा
१७]
श्रीआचा- प्रकटो यथा स्यादित्येवमर्थ च, कुतो नियूढानि?, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति श्रुतस्क०२ रावृत्तिः साम्प्रतं यद्यस्मानियूढं तद्विभागेनाचष्ट इति
उपोद्घातः (शी०)
विइअस्स य पंचमए अट्ठमगस्स विदयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाजग्गहो चेव ॥७॥ १३१९।।
पंचमगस्स चउत्थे इरिया वणिजई समासेणं । छट्ठस्स य पंचमए भासजायं वियाणाहि ॥८॥ सत्तिकगाणि सत्तवि निजूदाई महापरिन्नाओ । सत्थपरिन्ना भावण निज्जूढा उ धुप विमुत्ती ॥९॥ आयारपकप्पो पुण पञ्चक्खाणस्स तइयवत्थूओ। आयारनामधिजा वीसइमा पाहुडच्छेया ॥१०॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्र पञ्चमोद्देशक इदं सूत्रम्-"सम्वामगंध परिमाय निरा-12 मगंधो परिष्वए" तत्रामग्रहणेन हननाद्यास्तिस्रः कोव्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोव्यो। गृहीताः, ताश्चमा:-स्वतो हन्ति घातयति नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा
तत्रैव सूत्रम्-"अदिस्समाणो कयविकरहिं"ति, अनेनापि तिस्रो-विशोधिकोव्यो गृहीताः, ताश्चेमा:-क्रीणाति कापयति हाकीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम्-"भिक्खू परक्कमेज्जा चिडेज वा
४ ॥३१९॥ निसीएज वा तुयट्टिज वा सुसाणंसि वे"त्यादि यावद् "बहिया विहरिजा तं भिक्खं गाहावती उबसंकमित्तु वएजाअहमाउसंतो समणा! तुन्भहाए असणं वा पाणं वा खाइम वा साइमं वा पाणाई भूयाई जीवाई सत्ताई समारम्भ
दीप अनुक्रम [३३४]
अत्र निर्युक्ते: क्रमस्य मुद्रण-शुद्धिः न दृश्यते..... [यहाँ नियुक्ति के क्रममें ४,...५,...६,... इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५,...२८६,...२८७,.. इत्यादि होना चाहिए क्योंकि पिछला नियुक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है |
~353~