________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-], मूलं [२२६...],नियुक्ति: [४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२६/ गाथा
*
इति, प्रभूतानं त्यापेक्षिक, तद्यथा-"जीवा पोग्गल समया दव पएसा य पजवा चेव । थोवाणताणता विसेसभहिया दुवे पंता॥ १॥" अत्र च यथोत्तरमग्रं, पर्यायानं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्तते तद् यथा दशकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराप्रेणाधिकार | इति ॥ आह च नियुक्तिकारः
उबयारेण उ पगयं आयारस्सेव उवरिमाइं तु । रुक्खस्स य पब्वयस्स य जह अम्गाई तहेयाइं ॥५॥ I उपकाराप्रेणात्र प्रकतम-अधिकार: यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्ष-18 पर्वतादेरमाणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्-"पचारि
अस्स सरिसं जं केणइस परूवए विहिणा । जेणऽहिगारो तंमि उ परूविए होइ सुहगेज्झं ॥१॥" तत्रेदमिदानीं छावाच्यं-केनैतानि निर्मूढानि ? किमर्थं ? कुतो वेति ?, अत आह
थेरेहिष्णुग्गहहा सीसहि होउ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभत्तो ॥६॥ 'स्थविरैः' श्रुतवृद्धश्चतुर्दशपूर्वविद्भिनिढानीति, किमर्थं !, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थः।
जीवाः पुदला: समयाः (कालिकाः) व्याणि प्रदेशाष पर्यवाव । सरकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः दयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः) भा.सू. ५४
Follu0॥२ गाथायां पञ्जवा इसनेनोपातं. ३ उचारितस्य सरयां यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकारस्तस्मिस्तु प्ररूपिते भवति मुखमालाम् ॥१॥
*
04-
दीप अनुक्रम [३३४]
-
-
4
a
%
अत्र निर्युक्ते: क्रमस्य मुद्रण-शुद्धिः न दृश्यते..... [यहाँ नियुक्ति के क्रममें ४,...५,...६,... इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५,...२८६,...२८७,.. इत्यादि होना चाहिए क्योंकि पिछला नियुक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है |
~352