________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-], मूलं [२२६...],नियुक्ति: [४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
राङ्गवृत्तिः
(शी०)
प्रत सूत्रांक [२२६/ गाथा१७]
॥३१८॥
दबोगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणयदुर्य उवगारओ तिविहं ॥४॥ श्रुतस्कं०२ तत्र द्रव्यानं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्त विधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता
उपक्रमः || देयंदप्रमिति, अवगाहनानं यद्यस्य द्रव्यस्याधस्तादवगाद तदवगाहना, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामु-18 |च्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहनमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अपशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽनशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धावा, क्रमाग्रं तु क्रमेण-परिपाट्याऽय क्रमानं, एतद् द्रव्यादि चतुर्विध, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं दूधणुकाद् त्र्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाई, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाममेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाप्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणना तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयानं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयागं, यथा साम्रोपस्करस्य सथितस्योपरि शङ्कः, भावाग्रं तु त्रिविध-प्रधानामं १ प्रभूतानम् २ उपकारामं ३ च, तत्र प्रधानाग्रं सचित्तादि विधा, सचित्तमपि द्विपदा|दिभेदानिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तं वैडूर्यादि मिनं तीर्थकर एवालङ्कृत
दीप
अनुक्रम [३३४]
॥३१८॥
अत्र निर्युक्ते: क्रमस्य मुद्रण-शुद्धिः न दृश्यते..... [यहाँ नियुक्ति के क्रममें ४,...५,...६,... इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५,...२८६,...२८७,.. इत्यादि होना चाहिए क्योंकि पिछला नियुक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है |
~3514